Vyakaranshastrey Siddhant Koumudyah Anivaryatwam
by Parveen Kumar*,
- Published in Journal of Advances and Scholarly Researches in Allied Education, E-ISSN: 2230-7540
Volume 4, Issue No. 8, Oct 2012, Pages 0 - 0 (0)
Published by: Ignited Minds Journals
ABSTRACT
इति भास्कराचार्यप्रभृत्याचार्यमुखोद्गीतपथाव्याकरण शास्त्रस्याऽध्ययनन्नित राम- पेक्षितम्। अतोऽत्रप्रयोजनपल्लवनेनालम्। किन्तुतत्सच्छास्त्रज्ञानं केन लघुनोपायेन- स्यादित्यर्थमनेके आचार्य्याः प्रायतन्त। तेषाम्प्रयतनपरम्परायां याकरणसिद्धान्तकौमुदीप्रणेता श्रीमद्भट्टोजिदीक्षितो नूनमतिशेते। तद्ग्रन्थव्याख्यानग्रन्थपरम्परायां प्रौढ़मनोरमाशब्दरत्नलघुशब्देन्दुशेखरबृहच्छब्देन्दु- शेखरबालमनोरमातत्वबोधिनीशिवदत्रीलक्ष्मीटीकाग्रन्थप्रभृतयोरनेके ग्रन्थाराराज्यन्तेऽधुना। एतानाश्रित्य वैयाकरणनिकायेषु शास्त्रार्थचर्चाऽऽपि शोश्रूयते। तत्फलीभूतानिफक्कि- कारत्नमंजूषाप्रभृतिरत्नान्यपि शब्दशास्त्रोज्ज्वलप्रांगणे विलसन्तितराम्।
KEYWORD
Vyakaranshastrey, Siddhant, Koumudyah, Anivaryatwam, भास्कराचार्यप्रभृत्याचार्यमुखोद्गीतपथाव्याकरण, शास्त्रस्याऽध्ययनन्नित, राम, पेक्षितम्