श्रीमद्भगवद्गीतायां तथा कुरान इति ग्रन्थयोः आसुरीमार्गस्य परिणामाः

Exploring the Consequences of Evil Paths in Bhagavad Gita and Quran

Authors

  • Rajender Kumar Saini

Keywords:

श्रीमद्भगवद्गीता, कुरान, आसुरीमार्गस्य परिणामाः, अत्याचारः, अनाचारः, भ्रष्टाचारः, हत्या, चैरकर्म, बलात्कारः, विकृतयः

Abstract

आसुरीमार्गस्य परिणामाः- यदा आसुरीवृत्तयः स्व पराकाषं धरयन्ति तर्हि मानव समाजे अनेकाः विकृतयः द्रष्टुं शक्यन्ते। यथा - अत्याचारः, अनाचारः, भ्रष्टाचारः, हत्या, चैरकर्म, बलात्कारः इत्यादयः। यद्यपि जगतनियन्ता स्वयमेव संसारस्य संचालनाय दैवीवृत्तिम् आसुरीवृत्तिं वा अजनयत् येन श्रद्धावन्तान् श्रद्धाहीनान जनान् विभक्तुं शक्यात्। यथा भगवद्गीतायाम् कथितमस्ति यत् -‘‘शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते।एकया यात्यनावृत्तिमन्ययवर्तते पुनः।।[1]

Downloads

Published

2019-02-01

How to Cite

[1]
“श्रीमद्भगवद्गीतायां तथा कुरान इति ग्रन्थयोः आसुरीमार्गस्य परिणामाः: Exploring the Consequences of Evil Paths in Bhagavad Gita and Quran”, JASRAE, vol. 16, no. 2, pp. 1508–1510, Feb. 2019, Accessed: Dec. 25, 2025. [Online]. Available: https://ignited.in/index.php/jasrae/article/view/10358

How to Cite

[1]
“श्रीमद्भगवद्गीतायां तथा कुरान इति ग्रन्थयोः आसुरीमार्गस्य परिणामाः: Exploring the Consequences of Evil Paths in Bhagavad Gita and Quran”, JASRAE, vol. 16, no. 2, pp. 1508–1510, Feb. 2019, Accessed: Dec. 25, 2025. [Online]. Available: https://ignited.in/index.php/jasrae/article/view/10358